A 562-5 Manoramākucamardana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 562/5
Title: Manoramākucamardana
Dimensions: 25.5 x 10 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1110
Remarks:
Reel No. A 562-5 Inventory No. 34908
Title Prauḍhamanoramākucamardinī
Remarks This manuscript contains only the commentary.
Author Paṇḍitarāja Jagannātha
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.5 x 10.0 cm
Folios 4
Lines per Folio 7–8
Foliation figures in the upper left and lower right margins of the verso; marginal title: ma. ku. ma.; rāma is written above the right-hand foliation.
Place of Deposit NAK
Accession No. 1/1110
Manuscript Features
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ || ||
lakṣmīkāṃtapadāṃbhoja≪ṃ≫m ānamya śreyasāṃ padaṃ ||
paṇḍiteṃdro jagannāthaḥ syati garvaṃ gurudruhaḥ ||
iha khalu kecin nikhilavidvanmukuṭamaṇimayūkhamālālālitacaraṇakamalānāṃ gīrvāṇagurugauravagrāsamāṃsalamahimamaṃḍitākhaṃḍamahīmaṇḍalānāṃ śeṣavaṃśāvataṃsānāṃ śrīkṛṣṇapaṇḍitānāṃ cirāyārcitayoḥ paramapavitrayoḥ pādukayoḥ prasādād āsādi<ref name="ftn1">. The upper stroke of the i is placed at the beginning of sā.</ref>taśabdānuśāsanās teṣu ca pārameśvaraṃ padaṃ prayāteṣu kalikālavaśaṃvadībhavaṃtas tatrabhavadbhir ullāsitaṃ prakriyāprakāśam āśayānabodhanibaṃdhanair dūṣaṇaiḥ svayaṃ nirmitāyāṃ manoramāyām ākulyakārṣuḥ || sā ca prakriyāprakāśakṛtāṃ pautraīr akhilaśāstramahārṇavamaṃthācalāyamānamānasānām asmadguruvīreśvarāṇāṃ tanayair dūṣitāpi svamatiparīkṣārthaṃ punar asmābhir api nirīkṣyate || (fol. 1v)
End
kāryakālapakṣe sūtrasthaṇattvavacanapratyā[khyāna]viśiṣṭavārttikagatāṇavacanāpratyākhyānapakṣe(!) vā priyāṣṭani/// (fol. 4v)
Colophon
Microfilm Details
Reel No. A 562/5
Date of Filming 14-05-1973
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 06-12-2002
Bibliography
<references/>