A 562-5 Manoramākucamardana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 562/5
Title: Manoramākucamardana
Dimensions: 25.5 x 10 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1110
Remarks:


Reel No. A 562-5 Inventory No. 34908

Title Prauḍhamanoramākucamardinī

Remarks This manuscript contains only the commentary.

Author Paṇḍitarāja Jagannātha

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 10.0 cm

Folios 4

Lines per Folio 7–8

Foliation figures in the upper left and lower right margins of the verso; marginal title: ma. ku. ma.; rāma is written above the right-hand foliation.

Place of Deposit NAK

Accession No. 1/1110

Manuscript Features

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ || ||

lakṣmīkāṃtapadāṃbhoja≪ṃ≫m ānamya śreyasāṃ padaṃ ||

paṇḍiteṃdro jagannāthaḥ syati garvaṃ gurudruhaḥ ||

iha khalu kecin nikhilavidvanmukuṭamaṇimayūkhamālālālitacaraṇakamalānāṃ gīrvāṇagurugauravagrāsamāṃsalamahimamaṃḍitākhaṃḍamahīmaṇḍalānāṃ śeṣavaṃśāvataṃsānāṃ śrīkṛṣṇapaṇḍitānāṃ cirāyārcitayoḥ paramapavitrayoḥ pādukayoḥ prasādād āsādi<ref name="ftn1">. The upper stroke of the i is placed at the beginning of .</ref>taśabdānuśāsanās teṣu ca pārameśvaraṃ padaṃ prayāteṣu kalikālavaśaṃvadībhavaṃtas tatrabhavadbhir ullāsitaṃ prakriyāprakāśam āśayānabodhanibaṃdhanair dūṣaṇaiḥ svayaṃ nirmitāyāṃ manoramāyām ākulyakārṣuḥ || sā ca prakriyāprakāśakṛtāṃ pautraīr akhilaśāstramahārṇavamaṃthācalāyamānamānasānām asmadguruvīreśvarāṇāṃ tanayair dūṣitāpi svamatiparīkṣārthaṃ punar asmābhir api nirīkṣyate || (fol. 1v)

End

kāryakālapakṣe sūtrasthaṇattvavacanapratyā[khyāna]viśiṣṭavārttikagatāṇavacanāpratyākhyānapakṣe(!) vā priyāṣṭani/// (fol. 4v)

Colophon

Microfilm Details

Reel No. A 562/5

Date of Filming 14-05-1973

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 06-12-2002

Bibliography


<references/>